A 447-48 Daśakarmapaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 447/48
Title: Daśakarmapaddhati
Dimensions: 26 x 15.3 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/864
Remarks:
Reel No. A 447-48 Inventory No. 16656
Title Darśakarmapaddhati
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26.0 x 15.3 cm
Folios 13
Lines per Folio 16–20
Foliation figures in both martgins on the verso, in the left under the abbreviation puṃ.sa. and in the right under the word rāma
Place of Deposit NAK
Accession No. 4/864
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha garbhādhānaprayogaḥ ||
tatra prasaṃgād rajasvalādharmā vyāsa. rajaso darśanād eṣā sarvam etat parityajet. sarvair †adhibh↠śighraṃ rakṣitāṃtar gṛhe vaset. teṣāṃ varadharaiḥ hīnā nānālaṃkāravarjitā m mauniny adhomukhi cakṣūḥ pāṇīpadbhir acalāḥ | asni(!)yāt kevalaṃ naktaṃ naktaṃ mṛṇmayabhājaneḥ svapeyād bhūmāvapramattāt kṣaped eva mahat trayaṃ.
tmāyād atha trirātrāyāṃ sacailānudite ravau
vilokya bhatṛvadanaṃ śuddhā bhavati dharmataḥ | (fol. 1v1–5)
End
adyeha amuko [ʼ] haṃ amukarāśer asya vālakasya śrutismṛtipurāṇōktaphalavāptaye kariṣyamāṇānte prāśanakarmaṇaḥ pūrvāṃgatvena gauryāḍiṣoḍaśamātṛṇāṃ pūjanaṃ kariṣye. iti saṃkalpasaṃpūjya. nāṃdiśrāddhaṃ kuryāt. tatra pratijñāyāṃ. adyeha amuka (fol. 13v15–17)
Colophon
(fol. )
Microfilm Details
Reel No. A 447/48
Date of Filming 21-11-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 04-11-2009
Bibliography