A 447-48 Daśakarmapaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/48
Title: Daśakarmapaddhati
Dimensions: 26 x 15.3 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/864
Remarks:


Reel No. A 447-48 Inventory No. 16656

Title Darśakarmapaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 15.3 cm

Folios 13

Lines per Folio 16–20

Foliation figures in both martgins on the verso, in the left under the abbreviation puṃ.sa. and in the right under the word rāma

Place of Deposit NAK

Accession No. 4/864

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha garbhādhānaprayogaḥ ||

tatra prasaṃgād rajasvalādharmā vyāsa. rajaso darśanād eṣā sarvam etat parityajet. sarvair †adhibh↠śighraṃ rakṣitāṃtar gṛhe vaset. teṣāṃ varadharaiḥ hīnā nānālaṃkāravarjitā m mauniny adhomukhi cakṣūḥ pāṇīpadbhir acalāḥ | asni(!)yāt kevalaṃ naktaṃ naktaṃ mṛṇmayabhājaneḥ svapeyād bhūmāvapramattāt kṣaped eva mahat trayaṃ.

tmāyād atha trirātrāyāṃ sacailānudite ravau

vilokya bhatṛvadanaṃ śuddhā bhavati dharmataḥ | (fol. 1v1–5)

End

adyeha amuko [ʼ] haṃ amukarāśer asya vālakasya śrutismṛtipurāṇōktaphalavāptaye kariṣyamāṇānte prāśanakarmaṇaḥ pūrvāṃgatvena gauryāḍiṣoḍaśamātṛṇāṃ pūjanaṃ kariṣye. iti saṃkalpasaṃpūjya. nāṃdiśrāddhaṃ kuryāt. tatra pratijñāyāṃ. adyeha amuka (fol. 13v15–17)

Colophon

 (fol. )

Microfilm Details

Reel No. A 447/48

Date of Filming 21-11-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 04-11-2009

Bibliography